Maha-Mrityumjaya Mantra

Om Trayambakam Yajamahe
Sugandhim Pushtivardhanam
Urva-rukamiva Bhandhanaat
Mrityor-mukshiya ma amritat
Om Klim Nama Shivaya
Om Shanthi Shanthi Shanthihi

Sanskrit to English Word Meaning
Tryambakam – three-eyed; Yajamahe – worship; Sugandhim – beautiful smelling; Pusti – well nourished, (prosperity; Vardhanam – increaser; Urvarukam – cucumber; Ive – like; Bandhana – from bondage of worldly attachments; Mrtyor – mortality; Muksiya – may you liberate; Ma- me; Amrat – for the sake of immortality

Translation:
We worship the three-eyed One (Lord Shiva), Who is fragrant and Who nourishes all beings; may He liberate me from death, for the sake of Immortality, even as the cucmber is severed from its bondage of the vine. Om Peace, Peace, Peace
Lord Shiva

Shiva

Shiva Shlokam

Sivam Sivakaram Shantam
Shivat Manam Sivottamam
Shiva Marga Pranetaram
Pranatosmi Sada Sivam

Karpoora-gauram karuna-avataram
Samsara-saaram Bhujagendra-haaram
Sadaa-vasantam Hridaya-aravinde
Bhavam Bhavanee-sahitam Namami

I salute to that Ishwara along with Bhavani (Shiva and Parvati) who is as white as Karpur(camphor), an incarnation of compassion, the essence of this world, who wears a bhujagendra(snake or serpent) around his neck and is ever present in the lotus abode of our hearts.

Sree Shiva Ashtottara Shatanaamaavali

(to be read on Monday's)

Om Sivaya namah
Om Mahe-shwaraya namah
Om Shambhave namah
Om Pinaakine namah
Om Sasi-shekha-raya namah
Om Vama-devaya namah
Om Virupakshaya namah
Om Kapardhine namah
Om Nila-lohitaya namah
Om Shankaraya namah
Om Shula-panine namah
Om Khatvamgene namah
Om Vishnu-vallabhaya namah
Om Sipi-vistaya namah
Om Ambika nadhaya namah
Om Srikantaya namah
Om Bhakta-vastalaya namah
Om Bhavaya namah
Om Sharwaya namah
Om Trilo-keshaya namah
Om Siti-kantaya namah
Om Siva-priyaya namah
Om Ugraya namah
Om Kapaline namah
Om Kaomarine namah
Om Amdha-kasura-sudanaya namah
Om Ganga-dharaya namah
Om Lalaa-takshaya namah
Om Kaala-kalaya namah
Om Kripa-nidhaye namah
Om Bheemaya namah
Om Parashu-hastaya namah
Om Mruga-panine namah
Om Jata-dharaaya namah
Om Kailasa-vasine namah
Om Kavachine namah
Om Katoraya namah
Om Tripuran-takaya namah
Om Vrushankaya namah
Om Vrusha-bharudaya namah
Om Bhasmo-dhulitha vigrahaya namah
Om Sama-priyaaya namah
Om Sarwamayaaya namah
Om Traemurthaye namah
Om Anishwaraya namah
Om Sarwagnyaya namah
Om Paramatmane namah
Om Soma-suryagni-lochanaya namah
Om Havishe namah
Om Yagnya-mayaaya namah
Om Somaya namah
Om Pancha-vaktraya namah
Om Sada-shivaya namah
Om Vishveshwa-raya namah
Om Virabhadraya namah
Om Gana-nadhaya namah
Om Praja-pataye namah
Om Hiranya-retaya namah
Om Durdharshaya namah
Om Girishaya namah
Om Giree-shaya namah
Om Anaghaya namah
Om Bhujanga-bhusha-naya namah
Om Bhargaya namah
Om Giri-dhanvine namah
Om Giri-priyaaya namah
Om Krutti-vasaya namah
Om Pura-rataye namah
Om Bhagavaye namah
Om Pramadha-dipaya namah
Om Mrutyumjayaya namah
Om Shukshma-tanave namah
Om Jagadvayapine namah
Om Jagad-gurave namah
Om Vyoma-keshaya namah
Om Mahasena-janakaya namah
Om Charu-vikramaya namah
Om Rudraya namah
Om Bhuta-pataye namah
Om Sthanane namah
Om Ahirbhudnyaya namah
Om Digamba-raya namah
Om Ashta-murthaye namah
Om Anekat-maya namah
Om Satvikaya namah
Om Shudha-vigrahaya namah
Om Shashwataya namah
Om Khanda-parashave namah
Om Ajaaya namah
Om Pashavimo-chakaya namah
Om Mrudaya namah
Om Pashu-pataye namah
Om Devaya namah
Om Maha-devaya namah
Om Avya-yaya namah
Om Haraye namah
Om Pusha-damta-bhethre namah
Om Avya-graya namah
Om Dakshadwara-haraaya namah
Om Haraya namah
Om Bhaganetrabhitre namah
Om Avya-ktaya namah
Om Saha-srakshaya namah
Om Saha-srapadave namah
Om Apavarga-pradaya namah
Om Anantaya namah
Om Tarakaya namah
Om Para-meshwaraya namah