Shri shanaishchara stotram, Shani dosha paraiharam, Shanishwara worship, Shani dasha


To minimize the effects of the bad time when you have Shani dosha (malefic Saturn), you should workship Shanishwara and Dharma shastha. Please visit a Shani temple on a saturday evening with the offerings. The offering is a lighted "ElluKizhi" ( Sesame covered in black cloth dipped in sesame oil).

Shanishwara is a devotee of Lord Sri Krishna. So offering prayers to Lord Krishna will reduce the bad effects in shani dasha.

Having sympathy and affection for needy people and helping them to the extent possible is another measure to please Saturn and reduce his impacts.

Shri shanaishchara stotram


asya shri shanaishchara stotrasya, dashratha rishih
shanaishcharo devata, trishtup chandahah
shanaishchara preetyarthe jape viniyogah
dasharatha uvaacha

kono-antako roudra-yama-tha babhruh
krishnah shanih pingala manda sourih
nityam smrito yo harate cha peeram
tasmai namah shree ravi-nandanaya

sura-asurah kim purusho ragendra
gandharva vidya dhara panna-gash cha
peeryanti sarve vishama-sthitena
tasmai namah shree ravi-nandanaya

nara narendrah pashavo mrigendra
vanyascha ye kee ta patanga-bhringah
peeryanti sarve vishama-sthitena
tasmai namah shree ravi-nandanaya

deshascha durgani vanani Yatra
sena-niveshah pura-pattanani
peeryanti sarve visham-stitena
tasmai namah shree ravi-nandanaya

tilairya-vair-masha gudanna danaih
lohena neelambara danato va
preenati mantrair-nijavasare cha
tasmai namah shree ravi-nandanaya

prayaga-koole Yamuna tate cha
sarasvati punya-jale guhayaam
yo yoginam dhyana-gatopi sookshmah
tasmai namah shree ravi-nandanaya

anya-pradeshat swagriham pravishtah
tadeeya-vare sa narah sukhesya
grihad gato yo na punah prayati
tasmai namah sri ravi-nandanaya

srashta swayam-bhoor bhuvana trayasya
trata hareesho harate pinakee
ekas tridhah rig yajuh sama murtih
tasmai namah sri ravi-nandanaya

shanyash takam yah prayatah prabhate
nityam suputraih pashubaandha vaish cha
pathettu saukhyam bhuvi bho gayuktah
praapnoti nirvaa napadam tadante

konasthah pingala babruh
krishno roudrontako yamah
saurih shanaish-charo mandah
pippalandena samstu tah

etani dasha-namani
prata rutthaya yah patheh
shanaishchara-krita peera
na kadachid bhavishyati